Sunday, June 10, 2018

Sandhya-vandanam

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.

The ritual of sandhyaavandana. The ritual in its entirety is very long. It is not possible for us in these days to spend that much time. This is easily doable in 15 minutes.

आचमन 


 केशवाय  नम:

  नारायणाय नम:

  माधवाय नम:

 गोविन्दाय  नम:

 विष्णवे  नम:

 मधुसूदनाय  नम:

  त्रिविक्रमाय नम:

 वामनाय  नम:

 श्रीधराय  नम:

 ह्रषीकेशाय  नम:

 पज्ञनाभाय  नम:

 दामोदराय  नम:

 संकर्षणाय  नम:

 वासुदेवाय  नम:

 प्रद्युम्नाय नम:

 अनिरूद्धाय  नम:

 पुरूषोत्तमाय  नम:

 अधोक्षजाय  नम:

 नारसिम्हाय नम:

 अच्युताय  नम:

 जनार्दनाय  नम:

 उपेन्द्राय  नम:

  हरये नम:

 श्रीकृष्णाय  नम:


प्राणायामः 

 प्रणवस्य परब्रह्मऋषीपरमात्मा देवता गायत्री छंदप्राणायामे विनियोग


 भूः।  भुवः।  स्वः।  महः।  जनः।  तपः।  सत्यम्।  तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो योऽ नःप्रचोदयात्।  आपो ज्योती रसोमृतं ब्रह्म भूर्भुवः स्वः  


सङ्कल्पः :

ममोपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातः/सायं संध्यामुपासिष्ये।


मार्जनम् :


आपो॒ हिष्ठा म॑यो॒ भुव॒स्तान॑ऽऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से॥

यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒हनः॑। उ॒श॒तीरि॑व मा॒तरः॑॥

तस्मा॒ऽअर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒न य॑था चनः॥


मन्त्राचमनम् :


सूर्यश्च (अग्निश्चमा मन्युश् मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम्।

यद्रात्र्या (यदह्नापापमकार्षं मनसा वाचा हस्ताभ्याम्। पद्भ्यामुदरेण शिश्ना।

रात्रिस्तदवलुम्पतु (अहस्तदवलुम्पतु) यत्किञ्च दुरितं मयि। दमहमामृतयोनौ। सूर्ये (सत्येज्योतिषि जुहोमि स्वाहा।


पुनर्मार्जनम् :


आपो॒ हिष्ठा म॑यो॒ भुव॒स्तान॑ऽऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से॥

यो वः॑ शिवत॑मो॒ रस॒स्तस्य॑ भाजयते॒हनः॑। उ॒श॒तीरि॑व मा॒तरः॑॥

तस्मा॒ऽअर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒न य॑था चनः॥

शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शंयोरभिस्रवन्तु नः॥ 


ईशानां वार्याणां क्षयन्तीचर्षणीनाम्। अपो याचामि भेषजम्॥


अघमर्षणः :


ऋतम्  सत्यम्  अभीद्धात् तपसोऽध्य जायत।

ततो रात्र्यजायत ततसमुद्रो अर्णवः॥

समुद्राद् अर्णवादधि संवत्सरो जायत।

अहोरात्राणि विदधद् विश्वस्य मिषतो वशी॥

सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्।

दिवन्च पृथिवीन्च अन्तरिक्षमथो स्वः॥


सूर्यार्घ्य : thrice chanting gayatri


If timing missed then -

सन्ध्या कालातिक्रमदोष प्रायश्चित्तार्थं चतुर्थार्घ्य प्रदानं करिष्ये


आत्मप्रदक्षिणा :

असावादित्यो ब्रह्म।


फलसमर्पणम् :

"(अनेन प्रात: (सायम्संध्यावंदनेन श्रीभगवान प्रीत्यर्थम्  मम) - leave water in paatra" -- भगवान्/परमेश्वरः प्रीयतां


पुनराचमनम् :


प्राणायाम 


सङ्कल्पः 

ममोपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातः/सायं संध्या गायत्रीजपमहं करिष्ये


गायत्री आह्वान

आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम्।

गायत्री छन्दसां माता इदं ब्रह् जुषस्वनः॥


गायत्री शाप विमोचनम्

शाप मुक्ता हि गायत्री चतुर्वर् फल प्रदा। 

अशाप मुक्ता गायत्री चतुर्वर्ग फलान्तका॥


 अस्य श्री गायत्री। ब्रह्मशाप विमोचन मन्त्रस्य। ब्रह्मा ऋषिः गायत्री छन्दः।

भुक्ति मुक्तिप्रदा ब्रह्मशाप विमोचनी गायत्री शक्तिः देवता। ब्रह्म शाप विमोचनार्थे जपे विनियोगः॥


 गायत्री ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः। तां पश्यन्ति धीराः सुमनसां वाचग्रतः।


 वेदान्त नाथाय विद्महे हिरण्यगर्भाय धीमही। तन्नो ब्रह्म प्रचोदयात्।


 गायत्री त्वं ब्रह्म शापात् विमुक्ता भव॥


 अस्य श्री वशिष्ठ शाप विमोचन मन्त्रस्य निग्रह अनुग्रह कर्ता वशिष्ठ ऋषि। 

विश्वोद्भव गायत्री छन्दः। 

वशिष्ठ अनुग्रहिता गायत्री शक्तिः देवता। 

वशिष्ठ शाप विमोचनार्थे जपे विनियोगः॥


 सोहं अर्कमयं ज्योतिरहं शिव त्म ज्योतिरहं शुक्रः सर्व ज्योतिरसः अस्मि अहं 

योनिमुद्रा में तीन बार गायत्री जप करे


 देवी गायत्री त्वं वशिष्ठ शापात् विमुक्तो भव॥


 अस्य श्री विश्वामित्र शाप विमोचन मन्त्रस्य नूतन सृष्टि कर्ता विश्वामित्र ऋषि।

वाग्देहा गायत्री छन्दः। 

विश्वामित्र अनुग्रहिता गायत्री शक्तिः देवता। 

विश्वामित्र शाप विमोचनार्थे जपे विनियोगः॥ 


 गायत्री भजांयग्नि मुखीं विश्वगर्भां यदुद्भवाः देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीं ष्टकरीं प्रपद्ये। 

यन्मुखान्निसृतो अखिलवेद गर्भः। 


शाप युक्ता तु गायत्री सफला  दाचन। 

शापात् उत्तरीत सा तु मुक्ति भुक्ति फल प्रदा


प्रार्थना

ब्रह्मरूपिणी गायत्री दिव्ये सन्ध्ये सरस्वती।

अजरे अमरे चैव ब्रह्मयोने नमोऽस्तुते। 


ब्रह्म शापात् विमुक्ता भव। 

वसिष्ट शापात् विमुक्ता भव।

विश्वामित्र शापात् विमुक्ता भव 


यथाशक्ति गायत्री जप


सावित्री/गायत्रीविसर्जन :

उत्तमे शिखरे देवी भूम्यां पर्वतमूर्धनि।

ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छदेवि यथासुखम्॥


उपस्थानम् :

जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः 

 नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः 


 तच्छं योरावृणीमहे। 

गातुं यज्ञाय। 

गातुं यज्ञपतये। 

दैवी स्वस्तिअस्तु नः। 

स्वस्तिमानुषेभ्यः। 

ऊर्ध्वं जिगातु भेषजम्। 

शं नो अस्तु द्विपदे। 

शं चतुष्पदे।


नमो ब्रह्मणे 

नमो अस्त्वग्नये 

नमः पृथिव्यै 

नम ओषधीभ्यः। 

नमो वाचे 

नमो वाचस्पतये 

नमो विष्णवे 

नमो बृहते करोमि।


आत्मप्रदक्षिणा :


 विश्वतचक्षुरुतविश्वतो मुखो विश्वतोबाहुरुतविश्वतःपात्। 

 बाहुभ्यां धमति सं पतत्रैद्यावा भूमी जनयन्देव एकः।


अभिवादनम् 


फलसमर्पणम्

 तत् सत् ब्रह्मार्पणम् अस्तु...


This is sandhyavandana vidhi.

After this, ishTa devata mantra japa (if given by a guru).

Thereafter PROCEED TO NITYA DEVA POOJA (if performed) or back to routine work.

Approximate time around 15-17 minutes with one praaNaayaama and one maalaa (108 iterations) of gaayatri mantra.

No comments: