
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.
आचमन
ॐ केशवाय नम:
ॐ नारायणाय नम:
ॐ माधवाय नम:
ॐ गोविन्दाय नम:
ॐ विष्णवे नम:
ॐ मधुसूदनाय नम:
ॐ त्रिविक्रमाय नम:
ॐ वामनाय नम:
ॐ श्रीधराय नम:
ॐ ह्रषीकेशाय नम:
ॐ पज्ञनाभाय नम:
ॐ दामोदराय नम:
ॐ संकर्षणाय नम:
ॐ वासुदेवाय नम:
ॐ प्रद्युम्नाय नम:
ॐ अनिरूद्धाय नम:
ॐ पुरूषोत्तमाय नम:
ॐ अधोक्षजाय नम:
ॐ नारसिम्हाय नम:
ॐ अच्युताय नम:
ॐ जनार्दनाय नम:
ॐ उपेन्द्राय नम:
ॐ हरये नम:
ॐ श्रीकृष्णाय नम:
प्राणायामः
ॐ प्रणवस्य परब्रह्मऋषी: परमात्
ॐ भूः। ॐ भुवः। ॐ स्वः। ॐ महः।
सङ्कल्पः :
ममोपात्त समस्तदुरितक्षयद्वारा
मार्जनम् :
आपो॒ हिष्ठा म॑यो॒ भुव॒स्तान॑
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भा
तस्मा॒ऽअर॑ङ्गमाम वो॒ यस्य॒ क्
मन्त्राचमनम् :
सूर्यश्च (अग्निश्च) मा मन्युश्
यद्रात्र्या (यदह्ना) पापमकार्
रात्रिस्तदवलुम्पतु (अहस्तदवलु
पुनर्मार्जनम् :
आपो॒ हिष्ठा म॑यो॒ भुव॒स्तान॑
यो वः॑ शिवत॑मो॒ रस॒स्तस्य॑ भा
तस्मा॒ऽअर॑ङ्गमाम वो॒ यस्य॒ क्
शन्नो देवीरभिष्टय आपो भवन्तु पी
ईशानां वार्याणां क्षयन्ती: चर्
अघमर्षणः :
ऋतम् च सत्यम् च अभीद्धात् तपसो
ततो रात्र्यजायत तत: समुद्रो अर्ण
समुद्राद् अर्णवादधि संवत्सरो अ
अहोरात्राणि विदधद् विश्वस्य मि
सूर्याचन्द्रमसौ धाता यथा पूर्
दिवन्च पृथिवीन्च अन्तरिक्षमथो
सूर्यार्घ्य : thrice chanting gayatri।
If timing missed then -
सन्ध्या कालातिक्रमदोष प्रायश्
आत्मप्रदक्षिणा :
असावादित्यो ब्रह्म।
फलसमर्पणम् :
"(अनेन प्रात: (सायम्) संध्यावंदनेन श्रीभगवान
पुनराचमनम् :
प्राणायाम
सङ्कल्पः
ममोपात्त समस्तदुरितक्षयद्वारा
गायत्री आह्वान
आयातु वरदा देवी अक्षरं ब्रह्
गायत्री छन्दसां माता इदं ब्रह्
गायत्री शाप विमोचनम्
शाप मुक्ता हि गायत्री चतुर्वर्
अशाप मुक्ता गायत्री चतुर्वर्ग
ॐ अस्य श्री गायत्री। ब्रह्मशाप
भुक्ति मुक्तिप्रदा ब्रह्मशाप वि
ॐ गायत्री ब्रह्मेत्युपासीत यद्
ॐ वेदान्त नाथाय विद्महे हिरण्
ॐ गायत्री त्वं ब्रह्म शापात् वि
ॐ अस्य श्री वशिष्ठ शाप विमोचन
विश्वोद्भव गायत्री छन्दः।
वशिष्ठ अनुग्रहिता गायत्री शक्
वशिष्ठ शाप विमोचनार्थे जपे वि
ॐ सोहं अर्कमयं ज्योतिरहं शिव आ
योनिमुद्रा में तीन बार गायत्री
ॐ देवी गायत्री त्वं वशिष्ठ शा
ॐ अस्य श्री विश्वामित्र शाप वि
वाग्देहा गायत्री छन्दः।
विश्वामित्र अनुग्रहिता गायत्री
विश्वामित्र शाप विमोचनार्थे जपे विनियोगः॥
ॐ गायत्री भजांयग्नि मुखीं विश्
यन्मुखान्निसृतो अखिलवेद गर्भः।
शाप युक्ता तु गायत्री सफला न क
शापात् उत्तरीत सा तु मुक्ति भु
प्रार्थना
ब्रह्मरूपिणी गायत्री दिव्ये सन्ध्ये सरस्वती।
अजरे अमरे चैव ब्रह्मयोने नमो
ब्रह्म शापात् विमुक्ता भव।
वसिष्ट शापात् विमुक्ता भव।
विश्वामित्र शापात् विमुक्ता भव
यथाशक्ति गायत्री जप
सावित्री/गायत्रीविसर्जन :
उत्तमे शिखरे देवी भूम्यां पर्
ब्राह्मणेभ्यो ह्यनुज्ञानं गच्
उपस्थानम् :
जातवेदसे सुनवाम सोममरातीयतो नि
स नः पर्षदति दुर्गाणि विश्वा ना
ॐ तच्छं योरावृणीमहे।
गातुं यज्ञाय।
गातुं यज्ञपतये।
दैवी स्वस्ति: अस्तु नः।
स्वस्ति: मानुषेभ्यः।
ऊर्ध्वं जिगातु भेषजम्।
शं नो अस्तु द्विपदे।
शं चतुष्पदे।
नमो ब्रह्मणे
नमो अस्त्वग्नये
नमः पृथिव्यै
नम ओषधीभ्यः।
नमो वाचे
नमो वाचस्पतये
नमो विष्णवे
नमो बृहते करोमि।
आत्मप्रदक्षिणा :
ॐ विश्वत: चक्षुरुतविश्वतो मुखो
स बाहुभ्यां धमति सं पतत्रैद्या
अभिवादनम्
फलसमर्पणम्
ॐ तत् सत् ब्रह्मार्पणम् अस्तु.