Monday, June 11, 2018

Nitya deva pooja

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.

Ensure you have performed SANDHYA VANDANAM prior to this ritual

How to perform pooja? Here is how I perform it. It takes around 45 minutes. Combined with 15 minutes of sandhyaa-vandanam, it takes 60 to 70 minutes to complete everything. 

In current times, one can spend 60 minutes in morning (if one wishes to) for the gods without compromising on our daily schedules which is usually hectic in urban India (especially metros where commute times are huge. 

A. Bathe, wear clean clothes (separate silk dhoti preferred for maintaining necessary shaucha)

B. Take water and other instruments (duly clean) necessary for sandhyaa and poojaa. 

C. Perform Sandhyaa-vandanam (click on the red part for the protocol)

D. Do your ishTa-devata japam (as prescribed by your shrotriya and brahma-nishTHa guru)

E. Start Pooja as follows. 

1. Aachamana

(24 names of vishNu) - drink water during first three names leave in fourth -

ॐ केशवाय  नम:
ॐ  नारायणाय नम:
ॐ  माधवाय नम:
ॐ गोविन्दाय  नम:
ॐ विष्णवे  नम:
ॐ मधुसूदनाय  नम:
ॐ  त्रिविक्रमाय नम:
ॐ वामनाय  नम:
ॐ श्रीधराय  नम:
ॐ ह्रषीकेशाय  नम:
ॐ पज्ञनाभाय  नम:
ॐ दामोदराय  नम:
ॐ संकर्षणाय  नम:
ॐ वासुदेवाय  नम:
ॐ प्रद्युम्नाय नम:
ॐ अनिरूद्धाय  नम:
ॐ पुरूषोत्तमाय  नम:
ॐ अधोक्षजाय  नम:
ॐ नारसिम्हाय नम:
ॐ अच्युताय  नम:
ॐ जनार्दनाय  नम:
ॐ उपेन्द्राय  नम:
ॐ  हरये नम:
ॐ श्रीकृष्णाय  नम:


2. Sankalpam

Take akshataa in your hands and chant following - 

श्रीमन्महागणाधिपतये नमः.
श्री गुरुभ्यो नमः
सरस्वत्यै नमः
वेदाय नमः
वेदपुरुषाय नमः 
इष्ट देवताभ्यो नमः
कुल देवताभ्यो नमः 
स्थान देवताभ्यो नमः 
वास्तु देवताभ्यो नमः 
ग्राम देवताभ्यो नमः 
शची-पुरन्दराभ्यां नमः 
उमा-महेश्वराभ्यां नमः 
मातृ-पितृ भ्यां नमः 
काल काम परशुरामेभ्यो नमः 
सर्वेभ्यो देवेभ्यो नमः 
सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः 
अविघ्नम् अस्तु 

सुमुखः एकदन्तः च कपिलो गजकर्णकः 
लम्बोदरः च विकटो विघ्न नाशो गणाधिपः

धूम्रकेतुः गणाध्यक्षो भालचन्द्रो गजानन 
द्वादशैतानि नामानि यः पठेत् शृणु यत् अपि

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे संकटे च एव विघ्नः तस्य न जायते

शुक्लांबर धरं देवं शशी वर्णं चतुर्भुजं 
प्रसन्न वदनं ध्यायेत् सर्व विघ्न उपशान्तये

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके
शरण्ये त्र्यम्बके गौरी नारायणि नमः तु ते 

सर्वदा सर्व कार्येषु नास्ति तेषां अमन्गलं 
येषां ह्रुद स्थितः भगवन् मङ्गलाय तनं हरिः 

तदेव लग्नं सुदिनं तदेव तारा बलं चन्द्र बलं तदेव 
विद्या बलं दैव बलं तदेवं लक्ष्मीपते तें घ्रियुगं स्मरामि

लाभः तेषां जयः तेषां कुतः तेषां पराजयः
येषां इन्दिवरः श्यामो हृदयस्थो जनार्दनः 

विनायकं गुरुं भानुं ब्रह्मा-विष्णु-महेश्वरान् 
सरस्वती प्रणामि आदौ सर्व कार्यार्थ सिद्धये 

अभि ईप्सित अर्थ सिद्ध अर्थं पूजितो यः सुर असुरैः
सर्व विघ्न हरः तस्मै गणाधिपतये नमः 

सर्वष्वारब्ध कार्येषु त्रयः त्रिभुवनेश्वराः
देवा दिशन्तु नः सिद्धिम् ब्रह्म-ईशान-जनार्दनः 


श्रीमद् भगवतो महापुरुषस्य विष्णुः आज्ञया प्रवर्तमानस्य एवं गुण विशेषण विशिष्टायां शुभ पुण्यतिथौ सकल श्रुति-स्मृति-पुराणोक्त फल प्राप्ति अर्थं अस्माकम् सहकुटुंबानाम सह-परिवाराणां क्षेम-स्थैर्य-आयुष्य-आरोग्य-ऐश्वर्य अभि वृद्धि अर्थं द्विपद चतुः-पद सहितानां शान्ति-अर्थं समस्त-अभि उदय अर्थं श्री महाविष्णु** प्रमुख पञ्चायतन देवता प्रीति अर्थं यथा मिलित उपचार द्रव्यै षोडश उपचार पूजां करिष्ये 

तद् शङ्खं कलश घण्टा पूजनं च करिष्ये 

आदौ निर्विघ्नता सिद्धि अर्थं महागणपति स्मरणं च करिष्ये 

leave water and akshata held in hands in the paatra. 

**Note > We have vishNu-panchaayatana at home hence it is said thus. Those who's kuladevata is shiva, they should say "शिव पञ्चायतन देवता". So on and so forth for those who have devi or gaNapati as kula-devata. There is hardly anyone these days with surya as kuladevata. 

वक्रतुण्ड महाकाय सूर्य कोटि सम प्रभ 
निर्विघ्नं कुरु मे देवः सर्व कार्येषु सर्वदा

namaskaara to gaNapati..

Kalasha poojan

Touch the vessel containing the water (for subsequent abhisheka) and say -

कलशस्य मुखे विष्णुः कण्ठे रुद्र सम आश्रितः 
मूल तत्रे स्थितो ब्रह्मा मध्ये मातृगणाः स्मृतः 
कुक्षौ तु सागरः सर्वे सप्तद्वीपा वसुन्धरा 
ऋग्वेदो अथ यजुर्वेदः सामवेदो हि अथर्वणः

अङ्गैः च सहितः सर्वे कलशं तु सम आश्रिताः 
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा 
आयान्तु देवपूजार्थं दुरित क्षय कारकः 
गङ्गे च यमुने च एव गोदावरी सरस्वती 
नर्मदे सिन्धु कावेरी जलेस्मिन सन्निधिं कुरु
कलश देवतायै नमः
सर्व उपचार अर्थे गन्ध-अक्षत-पुष्पं समर्पयामि 

put some akshataa grains in water and apply some chandana to the vessel. Put a flower in water if available.

Shankha-poojan

शङ्ख आदौ चन्द्र दैवत्यं कुक्षौ वरुण देवता 
पृष्ठे प्रजापतिः च एव हि अग्रे गङ्गा सरस्वती
त्वं पुरा सागर उत्पन्नो विष्णुनां विधृतः करे 
नमितः सर्व देवैः च पाञ्चजन्य नमः तु ते 
शङ्ख देवताभ्यो नमः
सर्व उपचार अर्थे गन्ध-अक्षत-पुष्पं समर्पयामि 

wash shankha while or after chanting this verse, wipe, apply chandan and if available, offer flower, fill it with water and keep it back in its place. If kuladevata is vishNu, shankha should face us. If Shiva, shankha should face north. If Devi, shankha should face the gods. 

Ghantaa poojan

आगम अर्थं तु देवानां गमनार्थं तु राक्षसां
कुर्वे घण्टारवम् तत्र देवता आव्हान लक्षणं 
घण्टायै नमः 
सर्व उपचार अर्थे गन्ध-अक्षत-पुष्पं समर्पयामि 

wash ghantaa while or after chanting this verse, wipe, apply chandan and if available, offer flower, and ring it.

AghamarshaNa

अपवित्र पवित्रो वा सर्वावस्था गतोऽपि वा...
य: स्मरेत पुंडरीकाक्षम् सबाह्य - अभ्यंतर: शुची: -

sprinkle water on self and instruments/yantras assisting in vidhi using right hand thumb and ring finger from left hand)


Dhyaana-mantra


शान्त आकारं भुजग शयनं पद्मनाभं सुरेशं 
विश्व आधारं गगन सदृशं मेघ वर्णं शुभ अङ्गं 
लक्ष्मी कान्तं कमल नयनं योगिभिः ध्यान गम्यं 
वन्दे विष्णुं भव भय हरं सर्व लोक एक नाथं - १ - विष्णु

ध्यायेत् नित्यं महेशं रजतगिरि निभं चारु चन्द्र आवतंसम् 
रत्ना कल्पोत् ज्वलाङ्गं परशुमृग वर अभि इति हस्तं प्रसन्नम् 
पद्मासीनं समन्तात् स्तुत अमरगणैः व्याघ्र कृत्ति वसानम्
विश्व आद्यं विश्व वन्द्यं निखिल भय हरं पञ्च-वक्त्रं त्रिनेत्रं - २ - शंकर

गजवदनम् अचिन्त्यं तीक्ष्ण दन्ष्ट्रं त्रिनेत्रं 
बृहत् उदर अशेषम् भूतिराजं पुराणम् 
अमर वर सुपूज्यं रक्त वर्णं सुरेशं 
पशुपति सुतं ईशम् विघ्न राजम् नमामि - ३ - गणपति

ध्येयः सदा सवितृ मण्डल मध्यवर्ति 
नारायणः सरसिज आसन संनिविष्टः
केयुरवान् मकर कुण्डल वान् किरीटी
हारी हिरण्मय वपुः धृत शङ्ख चक्रः  - ४ - सूर्य 

नमो देव्यै महा देव्यै शिवायै सततं नमः 
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्  - ५ - देवी 

Wash the murti and place them in the paatra. In case there are many murtis (usually the case), wash the murti of your kuladevata and place all the others in the abhisheka paatram.

षोडशोपचार पूजा 

आगच्छ देव देवेश तेजोराशे जगत्पते
क्रियमाणां मया पूजां गृहाण सुरसत्तम 
श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः 
आवाहन अर्थे अक्षतां समर्पयामि 

Put akshata on devataas. Except shaaligraama. NEVER put akshataa grains on shaaligrama. 

नाना रत्न समायुक्तं कार्त स्वर विभूषितं 
आसनं देव देवेश प्रीति अर्थं प्रतिगृह्यताम् 
श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः 
आसनं समर्पयामि 

Put akshata on devataas.

पाद्यं गृहाण देवेश सर्व क्षेम समर्थ भो 
भक्त्या समर्पितं देव लोकनाथ नमः तु ते 
श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः 
पाद्यं समर्पयामि 

Offer some water on feet of a murti (to wash devata's feet)

नमस्ते देव देवेश नमस्ते धरणीधर
नमस्ते जगत् आधार अर्घ्यम् न प्रति गृह्यताम् 
श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः 
अर्घ्यम् समर्पयामि

leave some water in the paatra

कर्पुर वासितं तोयं मन्दाकिन्या समाहृतं
आचम्यतां जगन्नाथ मया दत्तं हि भक्ति तः
श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः 
आचमनीयं समर्पयामि

leave some water in paatra

गङ्गा सरस्वती रेवा पयोष्णि नर्मदा जलैः 
स्नापितो असि मया देव तथा शान्ति कुरुष्व मे 
श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः 
स्नानं समर्पयामि 

bathe the murtis of devatas thoroughly.


श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः चन्दनं समर्पयामि 

उत्तरे निर्माल्ये विसृज्यात

अभिषेकं कुर्यात

Abhisheka

Keep Bathing the murti(s) of devata while abhisheka ongoing.

While performing abhisheka, chant following stotras in following sequence. Click on the red-links for the simplified texts of these hymns in devanaagari script : 

1. gaNapati atharvasheersha - Ganapati 

2. Surya atharvasheersha - Surya/hiraNyagarbha/prajaapati/brahmadeva

3. Purusha sukta - Vishnu

4. Rudra - Shiva

5. Shri Sukta  - Devi


Wipe all the murtis with clean dry cloth, place them back in their usual place. Clothe them (if you have special clothes for the gods). If there are no special clothes for the gods, just offer few akshata grains. Apply Chandana tilakam to the gods. To devi, also apply Kumkum and Haldi (marks of saubhaagya). 


श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः - वस्त्रं समर्पयामि (clothes or akshata)

श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः - उपवस्त्रं समर्पयामि (clothes or akshata)

श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः - विलेपनार्थे चन्दनं समर्पयामि (apply chandan tilak)

श्री देव्यैः नमः - हरिद्रा कुंकुमं समर्पयामि - apply kumkum and haldi to devi

श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः - अलङ्करण अर्थे अक्षतां समर्पयामि (jewels of gods if any, if no special jewelry for gods then offer akshata grains)

श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः - पुष्पं समर्पयामि - offer flowers, if available. If flowers not available, offer akshata grains. 

श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः - धूपं दर्शयामि - Agarbatti/dhupa

श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः - दीपं दर्शयामि - Diya (preferably ghee-based)

श्री महाविष्णु प्रमुख पञ्चायतन देवताभ्यो नमः - नैवेद्यं समर्पयामि  - some naivedya 

ॐ प्राणाय स्वाहा
अपानाय स्वाहा
व्यानाय स्वाहा
उदानाय स्वाहा
समानाय स्वाहा 
पूर्ण-ब्रह्मणे नमः 

leave some water around naivedya while chanting above lines for pancha-praNas

हस्त प्रक्षालनं समर्पयामि - leave water in paatra

मुख प्रक्षालनं समर्पयामि - leave water in paatra 

करोद् वर्तनार्थे चन्दनं समर्पयामि - dip a petal of a flower in chandana and place it near the gods as a perfume


नमस्कारं करोमि.. - Do Namaskaara to all the gods..

Puja Over. 

Chant following after this. 

यानि कानि च पापानि जन्मातर कृतानि च 
तानि तानि विनश्यन्ति प्रदक्षिणं पदे पदे 

कर चरण कृतं वा कायजं कर्मजं वा 
श्रवण-नयन जं वा मानसं वा अपराधं 
विहितं अविहितं सर्व मे तत् क्षमस्वं 
जय जय करुणाब्धे श्री महादेव शम्भो 

आवाहनं न जानामि न जानामि तव अर्चनं 
पूजां च एव न जानामि क्षम्यतां परमेश्वर

मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं सुरेश्वर
यत् पूजितं मया देव परिपूर्णं तद् अस्तु मे 

अन्यथा शरणं नास्ति त्वं एव शरणं मम 
तस्मात् कारुण्य भावेन रक्ष रक्ष परमेश्वर 

गतं पापं गतं दुःखं गतं दारिद्यं एव च 
आगतां सुख संपत्तिः पुण्याच तव दर्शनात् 

अनेन यथा ज्ञानेन यथा मिलित उपचार द्रव्यैः कृत पूजनेन श्री महाविष्णु प्रमुख पञ्चायतन देवता: प्रियताम् 

तत् सत् ब्रह्मार्पणम् अस्तु - leave water in the paatra..

Proceed to sing aaratis (if you do it). 

Aratis should be either 1 or 3 or 5. If it is 1, then only gaNapati's aarti suffices.



Shri Raam !!!!