Sunday, June 10, 2018

रुद्र नमक ८ चमक ३ - Rudra namak-8 chamak-3

Creative Commons License
This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 India License.

Chanting entire rudra every needs lot of time. It is not possible for everyone to chant entire 10 namaks and chamaks. Hence at least 8th anuvaak of namak and 3rd anuvaak of chamak is prescribed.

8th anuvaak of namak of rudra is especially important because it is here that the famous "panchaakshari mantra" of shankara (Om Namah Shivaaya) is revealed to Rushis.

शांतीमंत्र

हरिः ॐ इडा॑ देवहुः

मनुः॑ यज्ञनिः

बृह॒स्पतिः॑ उक्था म॒दानि॑ श ँसिष॒द्

विश्वेदेवाः सू॑क्तवाचः॒ पृथि॑वी मात॒र्मा मा॑ हि ँसीः

मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑मतीम् दे॒वेभ्यो॒ वाच॑म् उद्यास ँ

शुश्रु॒षेण्याम्॑ मनु॒ष्ये॑भ्य॒स्तम्

मा॑ देवा अ॑वन्तु शो॒भायै॑

पि॒तरोऽ अनु॑मदन्तु

ॐ शान्तिः शान्तिः शान्तिः


ॐ नमो भगवते रुद्राय

नमक अनुवाक ८

नमः सोमाय च रुद्राय च

नम: ताम्राय च अरुणाय च

नमः शङ्गाय च पशुपतये च

नम उग्राय च भीमाय च

नमो अग्रेवधाय च दूरेवधाय च

नमो हन्त्रे च हनीयसे च

नमो वृक्षेभ्यो हरिकेशेभ्यो

नम: ताराय

नमः शम्भवे च मयोभवे च

नमः शङ्कराय च मयस्कराय च

नमः शिवाय च शिवतराय च

नम: तीर्थ्याय च कूल्याय च

नमः पार्याय च आवार्याय च

नमः प्रतरणाय च उत्तरणाय च

नम आतार्याय च आलाद्याय च

नमः शष्प्याय च फेन्याय च

नमः सिकत्याय च प्रवाह्याय च

चमक अनुवाक ३

शं च मे

मय: च मे

 प्रियं च मेऽ

अनुकाम: च मे

काम: च मे

सौमनस: च मे

भद्रं च मे

 श्रेय: च मे

वस्य: च मे

यश: च मे

भग: च मे

द्रविणं च मे

यन्ता च मे

धर्ता च मे

 क्षेम: च मे

धृति: च मे

विश्वं च मे

मह: च मे

संविच्च मे

ज्ञात्रं च मे

सू: च मे

प्रसू: च मे

सीरं च मे

लय: च म

ऋतं च मे

अमृतं च मेऽ

यक्ष्मं च मेऽ

नामयच्च मे

जीवातुश्च मे

दीर्घायुत्वं च मेऽ

अनमित्रं च मेऽ

अभयं च मे

सुगं च मे

शयनं च मे

सूषा च मे

सुदिनं च मे

शांतीमंत्र 

हरिः ॐ इडा॑ देवहुः

मनुः॑ यज्ञनिः

बृह॒स्पतिः॑ उक्था म॒दानि॑ श ँसिष॒द्

विश्वेदेवाः सू॑क्तवाचः॒ पृथि॑वी मात॒र्मा मा॑ हि ँसीः

मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑मतीम् दे॒वेभ्यो॒ वाच॑म् उद्यास ँ

शुश्रु॒षेण्याम्॑ मनु॒ष्ये॑भ्य॒स्तम्

मा॑ देवा अ॑वन्तु शो॒भायै॑

पि॒तरोऽ अनु॑मदन्तु

ॐ शान्तिः शान्तिः शान्तिः

PROCEED TO SHRI SUKTA ABHISHEKA ON DEVI

1 comment:

Vidyadhar Belvalkar said...

from vidyadharbelvalkar@hotmail.com

Gayatri Shap Vimochan is required for Shukra 's Shap also. Reference copies by Gita press Gorakhpur

Regards,
Vidyadhar Belvalkar